A 57-22(1) Carcāstava
Manuscript culture infobox
Filmed in: A 57/22
Title: Jananīstava
Dimensions: 33 x 5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 414
Acc No.: NAK 1/1361
Remarks:
Reel No. A 57-22a
Title Carcāstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
Size 33.0 x 5.0 cm
Binding Hole
Folios 16
Lines per Folio 6
Foliation figures in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1361
Manuscript Features
The last two folios are written by a second hand and numbered as 1 and 2. The manuscript contains five stotras. The last one is followed by a list of dates.
Excerpts
Beginning
❖ oṃ namaḥ śivāya |
saundirya(!)vibhuma(!)bhuvo bhuvanādhipatya(!)
sampati(!)kalpataravas tripure jayanti |
ete kavitvakumada(!)prakarāvabodha || 1 ||
pūrṇṇendavas tvayi jagajjanani pranāmā(!) || 1 ||
devi stutivyatikare kṛtabuddhayas te
vācaspatiprabhutayo(!) pi jaḍibhavanti(!) |
tasmān nisarggaḥ(!)jaḍimā pata(!)mohamantraḥ
strotran(!) tavas(!) tripuratāpanapatni kartum || 2 ||
mātas tathāpi bhavatīṃ bhavatīpratāpa-
vicchittaye stutimahārṇṇavakarṇṇadhārī |
stotram(!) bhavāni sa bhavaccaraṇāravinda-
bhaktigraha(!) kim api māṃ mukharīkarti(!) || 3 ||
sūte jaganti bha⟪ti⟫vatī bhavatī ruṇaddhi
yāgartti(!) tatkṣayakṛte bhavatī bhavāni
mohaṃ bhinatti bhavatī bhavatī ruṇaddhi
nīlāyataṃ(!) japati(!) citram idam bhavatyā || 4 || (fol. 1v1-6)
End
iti carccācaryaviracitaṃ tripuraśundarīstotra samāptaḥ || ○ || (fol. 4r2)
Microfilm Details
Reel No. A 57/22
Date of Filming 02-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 03-02-2006