A 57-22(1) Carcāstava

Manuscript culture infobox

Filmed in: A 57/22
Title: Jananīstava
Dimensions: 33 x 5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 414
Acc No.: NAK 1/1361
Remarks:

Reel No. A 57-22a

Title Carcāstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

Size 33.0 x 5.0 cm

Binding Hole

Folios 16

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1361

Manuscript Features

The last two folios are written by a second hand and numbered as 1 and 2. The manuscript contains five stotras. The last one is followed by a list of dates.

Excerpts

Beginning

❖ oṃ namaḥ śivāya |

saundirya(!)vibhuma(!)bhuvo bhuvanādhipatya(!)
sampati(!)kalpataravas tripure jayanti |
ete kavitvakumada(!)prakarāvabodha || 1 ||
pūrṇṇendavas tvayi jagajjanani pranāmā(!) || 1 ||

devi stutivyatikare kṛtabuddhayas te
vācaspatiprabhutayo(!) pi jaḍibhavanti(!) |
tasmān nisarggaḥ(!)jaḍimā pata(!)mohamantraḥ
strotran(!) tavas(!) tripuratāpanapatni kartum || 2 ||

mātas tathāpi bhavatīṃ bhavatīpratāpa-
vicchittaye stutimahārṇṇavakarṇṇadhārī |
stotram(!) bhavāni sa bhavaccaraṇāravinda-
bhaktigraha(!) kim api māṃ mukharīkarti(!) || 3 ||

sūte jaganti bha⟪ti⟫vatī bhavatī ruṇaddhi
yāgartti(!) tatkṣayakṛte bhavatī bhavāni
mohaṃ bhinatti bhavatī bhavatī ruṇaddhi
nīlāyataṃ(!) japati(!) citram idam bhavatyā || 4 || (fol. 1v1-6)


End

iti carccācaryaviracitaṃ tripuraśundarīstotra samāptaḥ || ○ || (fol. 4r2)

Microfilm Details

Reel No. A 57/22

Date of Filming 02-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 03-02-2006